ऋक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology 1

[edit]

From Proto-Indo-Iranian *Hŕ̥ćšas (bear), from Proto-Indo-European *h₂ŕ̥tḱos (bear). Cognate with Hittite 𒄯𒁖𒂵𒀸 (ḫartakkaš), Avestan 𐬀𐬭𐬴𐬀 (arṣ̌a), Ancient Greek ἄρκτος (árktos), Latin ursus.

Pronunciation

[edit]

Noun

[edit]

ऋक्ष (ṛ́kṣa) stemm

  1. a bear
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.56.3:
      मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मद॑न्त्येत्य॒स्मदा।
      ऋक्षो॒ न वो॑ मरुतः॒ शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः॥
      mīḷhúṣmatīva pṛthivī́ párāhatā mádantyetyasmádā́.
      ṛ́kṣo ná vo marutaḥ śímīvām̐ ámo dudhró gaúriva bhīmayúḥ.
      Earth, like a bounteous lady, liberal of her gifts, struck down and shaken, yet exultant, comes to us.
      Impetuous as a bear, O Maruts, is your rush terrible as a dreadful bull.
  2. a species of ape
  3. Oroxylum indicum (syn. Bignonia indica)
Declension
[edit]
Masculine a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛ́kṣaḥ
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षान्
ṛ́kṣān
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic
Descendants
[edit]

Etymology 2

[edit]

Unknown. Probably a hypercorrection of अच्छ (accha) (sense 1: not covered (by hair)).

Pronunciation

[edit]

Adjective

[edit]

ऋक्ष (ṛkṣá) stem

  1. bald, bare
Declension
[edit]
Masculine a-stem declension of ऋक्ष (ṛkṣá)
Singular Dual Plural
Nominative ऋक्षः
ṛkṣáḥ
ऋक्षौ / ऋक्षा¹
ṛkṣaú / ṛkṣā́¹
ऋक्षाः / ऋक्षासः¹
ṛkṣā́ḥ / ṛkṣā́saḥ¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Accusative ऋक्षम्
ṛkṣám
ऋक्षौ / ऋक्षा¹
ṛkṣaú / ṛkṣā́¹
ऋक्षान्
ṛkṣā́n
Instrumental ऋक्षेण
ṛkṣéṇa
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaíḥ / ṛkṣébhiḥ¹
Dative ऋक्षाय
ṛkṣā́ya
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षेभ्यः
ṛkṣébhyaḥ
Ablative ऋक्षात्
ṛkṣā́t
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षेभ्यः
ṛkṣébhyaḥ
Genitive ऋक्षस्य
ṛkṣásya
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षाणाम्
ṛkṣā́ṇām
Locative ऋक्षे
ṛkṣé
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षेषु
ṛkṣéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ऋक्षी (ṛkṣī́)
Singular Dual Plural
Nominative ऋक्षी
ṛkṣī́
ऋक्ष्यौ / ऋक्षी¹
ṛkṣyaù / ṛkṣī́¹
ऋक्ष्यः / ऋक्षीः¹
ṛkṣyàḥ / ṛkṣī́ḥ¹
Vocative ऋक्षि
ṛ́kṣi
ऋक्ष्यौ / ऋक्षी¹
ṛ́kṣyau / ṛ́kṣī¹
ऋक्ष्यः / ऋक्षीः¹
ṛ́kṣyaḥ / ṛ́kṣīḥ¹
Accusative ऋक्षीम्
ṛkṣī́m
ऋक्ष्यौ / ऋक्षी¹
ṛkṣyaù / ṛkṣī́¹
ऋक्षीः
ṛkṣī́ḥ
Instrumental ऋक्ष्या
ṛkṣyā́
ऋक्षीभ्याम्
ṛkṣī́bhyām
ऋक्षीभिः
ṛkṣī́bhiḥ
Dative ऋक्ष्यै
ṛkṣyaí
ऋक्षीभ्याम्
ṛkṣī́bhyām
ऋक्षीभ्यः
ṛkṣī́bhyaḥ
Ablative ऋक्ष्याः / ऋक्ष्यै²
ṛkṣyā́ḥ / ṛkṣyaí²
ऋक्षीभ्याम्
ṛkṣī́bhyām
ऋक्षीभ्यः
ṛkṣī́bhyaḥ
Genitive ऋक्ष्याः / ऋक्ष्यै²
ṛkṣyā́ḥ / ṛkṣyaí²
ऋक्ष्योः
ṛkṣyóḥ
ऋक्षीणाम्
ṛkṣī́ṇām
Locative ऋक्ष्याम्
ṛkṣyā́m
ऋक्ष्योः
ṛkṣyóḥ
ऋक्षीषु
ṛkṣī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋक्ष (ṛkṣá)
Singular Dual Plural
Nominative ऋक्षम्
ṛkṣám
ऋक्षे
ṛkṣé
ऋक्षाणि / ऋक्षा¹
ṛkṣā́ṇi / ṛkṣā́¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Accusative ऋक्षम्
ṛkṣám
ऋक्षे
ṛkṣé
ऋक्षाणि / ऋक्षा¹
ṛkṣā́ṇi / ṛkṣā́¹
Instrumental ऋक्षेण
ṛkṣéṇa
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaíḥ / ṛkṣébhiḥ¹
Dative ऋक्षाय
ṛkṣā́ya
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षेभ्यः
ṛkṣébhyaḥ
Ablative ऋक्षात्
ṛkṣā́t
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षेभ्यः
ṛkṣébhyaḥ
Genitive ऋक्षस्य
ṛkṣásya
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षाणाम्
ṛkṣā́ṇām
Locative ऋक्षे
ṛkṣé
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षेषु
ṛkṣéṣu
Notes
  • ¹Vedic

Etymology 3

[edit]

Probably from the root ऋश् (√ṛś)

Adjective

[edit]

ऋक्ष (ṛ́kṣa) stem

  1. hurting, pernicious
Declension
[edit]
Masculine a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛ́kṣaḥ
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षान्
ṛ́kṣān
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ऋक्षी (ṛ́kṣī́)
Singular Dual Plural
Nominative ऋक्षी
ṛ́kṣī́
ऋक्ष्यौ / ऋक्षी¹
ṛ́kṣyau / ṛ́kṣī́¹
ऋक्ष्यः / ऋक्षीः¹
ṛ́kṣyaḥ / ṛ́kṣī́ḥ¹
Vocative ऋक्षि
ṛ́kṣi
ऋक्ष्यौ / ऋक्षी¹
ṛ́kṣyau / ṛ́kṣī¹
ऋक्ष्यः / ऋक्षीः¹
ṛ́kṣyaḥ / ṛ́kṣīḥ¹
Accusative ऋक्षीम्
ṛ́kṣī́m
ऋक्ष्यौ / ऋक्षी¹
ṛ́kṣyau / ṛ́kṣī́¹
ऋक्षीः
ṛ́kṣī́ḥ
Instrumental ऋक्ष्या
ṛ́kṣyā
ऋक्षीभ्याम्
ṛ́kṣī́bhyām
ऋक्षीभिः
ṛ́kṣī́bhiḥ
Dative ऋक्ष्यै
ṛ́kṣyai
ऋक्षीभ्याम्
ṛ́kṣī́bhyām
ऋक्षीभ्यः
ṛ́kṣī́bhyaḥ
Ablative ऋक्ष्याः / ऋक्ष्यै²
ṛ́kṣyāḥ / ṛ́kṣyai²
ऋक्षीभ्याम्
ṛ́kṣī́bhyām
ऋक्षीभ्यः
ṛ́kṣī́bhyaḥ
Genitive ऋक्ष्याः / ऋक्ष्यै²
ṛ́kṣyāḥ / ṛ́kṣyai²
ऋक्ष्योः
ṛ́kṣyoḥ
ऋक्षीणाम्
ṛ́kṣī́ṇām
Locative ऋक्ष्याम्
ṛ́kṣyām
ऋक्ष्योः
ṛ́kṣyoḥ
ऋक्षीषु
ṛ́kṣī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛ́kṣam
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic

Noun

[edit]

ऋक्ष (ṛ́kṣa) stemm or n

  1. star, constellation, lunar mansion
Declension
[edit]
Masculine a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛ́kṣaḥ
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षान्
ṛ́kṣān
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛ́kṣam
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic

Noun

[edit]

ऋक्ष (ṛkṣa) stemn

  1. the twelfth part of the ecliptic
  2. the particular star under which a person happens to be born
Declension
[edit]
Neuter a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛ́kṣam
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic
Descendants
[edit]

Etymology 4

[edit]

Adjective

[edit]

ऋक्ष (ṛkṣa) stem

  1. cut, pierced
Declension
[edit]
Masculine a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛkṣaḥ
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षाः / ऋक्षासः¹
ṛkṣāḥ / ṛkṣāsaḥ¹
Vocative ऋक्ष
ṛkṣa
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षाः / ऋक्षासः¹
ṛkṣāḥ / ṛkṣāsaḥ¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षान्
ṛkṣān
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ऋक्षी (ṛkṣī)
Singular Dual Plural
Nominative ऋक्षी
ṛkṣī
ऋक्ष्यौ / ऋक्षी¹
ṛkṣyau / ṛkṣī¹
ऋक्ष्यः / ऋक्षीः¹
ṛkṣyaḥ / ṛkṣīḥ¹
Vocative ऋक्षि
ṛkṣi
ऋक्ष्यौ / ऋक्षी¹
ṛkṣyau / ṛkṣī¹
ऋक्ष्यः / ऋक्षीः¹
ṛkṣyaḥ / ṛkṣīḥ¹
Accusative ऋक्षीम्
ṛkṣīm
ऋक्ष्यौ / ऋक्षी¹
ṛkṣyau / ṛkṣī¹
ऋक्षीः
ṛkṣīḥ
Instrumental ऋक्ष्या
ṛkṣyā
ऋक्षीभ्याम्
ṛkṣībhyām
ऋक्षीभिः
ṛkṣībhiḥ
Dative ऋक्ष्यै
ṛkṣyai
ऋक्षीभ्याम्
ṛkṣībhyām
ऋक्षीभ्यः
ṛkṣībhyaḥ
Ablative ऋक्ष्याः / ऋक्ष्यै²
ṛkṣyāḥ / ṛkṣyai²
ऋक्षीभ्याम्
ṛkṣībhyām
ऋक्षीभ्यः
ṛkṣībhyaḥ
Genitive ऋक्ष्याः / ऋक्ष्यै²
ṛkṣyāḥ / ṛkṣyai²
ऋक्ष्योः
ṛkṣyoḥ
ऋक्षीणाम्
ṛkṣīṇām
Locative ऋक्ष्याम्
ṛkṣyām
ऋक्ष्योः
ṛkṣyoḥ
ऋक्षीषु
ṛkṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Vocative ऋक्ष
ṛkṣa
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic

References

[edit]
  • ऋ॑क्ष” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 96, column 2.
  • Arthur Anthony Macdonell (1893) “ऋक्ष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 056
  • Monier Williams (1899) “ऋक्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 224, column 3.
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 167