[go: nahoru, domu]

*Mahā sauram*

ōṁ śāntāpr̥thivi śivamantarikṣaṁ dyōrnō divyabhayānō āstu||  
     śivadiśaḥ pradiśa uddiśōna apō viśvataḥ paripāntu 
                                                   sarvataḥ śānti śānti śānti ||  

ōṁ namōbrāhmaṇē namō astvagnayē namaḥ pr̥thivīvyayē || namaḥ ōṣadebyaḥ namōvācē namō vācaspatayē namō viṣṇavē mahātēkarōmi || ōṁ śānti śānti śānti ||

atha saurāṇammantrāṇāṁ ruṣasaṅkhyaruṣīhi dyēvātaścaṇḍahansi punarvakṣyāmaḥ | pūrvacārya kramēnē tat sarvaṁ purādhiṣṭhātam śunakādibhiracaryayē japatantu pratyakṣārdha mīdānaṁ tanmayācatē mahāvyādhina kuṣṭhāpasmāra hr̥drōga vyādhōdhara gulma bhūrgudarśa śōṇitarkaṣaḥ jalōdara bhagnadara paṇḍu rōgai kāsa śvāsa hikkādi visphōṭaka mājīrṇa śirōragaḥ pramēhānśca mahāvyādhin nāśayēt | mama ihajanmani janmani janmāntaraḥ kr̥ta mahāpātakō patāka samastapāpaḥ kṣayādvārā śrī savitr̥ sūryanārāyaṇa muddiśya sūryanārāyaṇa dēvata prītyardhē mahāsaura nanskārānica kariṣyē || chandhaḥ || udutyaṁ jātavēdasamiti trayōdarcasya sūktasya | kaṇvaputraḥ prakaṇva r̥ṣihi | sūryōdēvata | navadya gāyatricandhaḥ | āntyaśataścasrō... Nustubhaḥ | udyao nādyē tyayantrr̥cōrōgghanaḥ | upaniṣādantyarthaścasō dviṣannāśi || mahāsaura nanskārē viniyōgaḥ ||

1. Udutyaṁ jātavēdasaṁ dēvaṁ vahanti kētavaḥ| dr̥śē viśvāya sūryam || 2. Apatyētayavō yadā nakṣatrāni yaktubhihi | surāya viśvacakṣasē || 3. Adr̥śyamasya kētāvō viraśmayō janaṁ anu | bhrājantō agnayō yathā || 4. Taraṇiviśvadarśatō jyōtiṣkrudāsi sūrya | viśvāmā bāsi rōcanaṁ || 5. Pratyaṅ dēvānāṁ viśaḥ pratyaṅudēśi mānuṣan | pratyaṅ viśvaṁ svadr̥śē || 6. Yēnā pāvaka chakṣasā bhūryāntaṁ janāṁ anu | tvaṁ varuṇa paśyasi || 7. Vidyameṣi rājaspr̥dhvā hāmimānō aktubhiḥ | paśyanjanmani sūrya || 8. Saptatvāharitō rādēvahanti dēva sūrya | śōcikṣēśaṁ vicakṣaṇa || 9. Ayukta sapta śundhuvaḥ sūrō rathasya nāptyaha | tyabīryati svayuktubihi || 10. Udvayaṁ tamasaspari jyōtipāśyanta uttarām |

      dēvaṁ dēvatrā sūrya magan majyōtiruttamam ||
11. Udyannadya mitramahaḥ ārōhaṇuttaraṁ divaṁ | 
      hr̥drōgaṁ mama sūrya harimāṇan̄ca nāśaya ||
12. Śukēṣumē harimāṇaṁ rōpaṇākāsu dadmasi | 
      athō haridravēṣa mē harimāṇaṁ nidadmasi || 

13. Udagadayamādityō viśvēna sahasa sahā|

    dviṣanta'aṁ mahyaṁ raddayannō'ahaṁ dviṣatē ratham || 

chandaḥ || citrandēvānaṁ mudagaḍānikēmiti ṣaḷarcasya sūktasya | aṅgīrasaputraḥ kutsa r̥ṣi | suryōdēvata | triṣṭupchandaḥ| mahāsaura nanskārē viniyōgaḥ ||

mahasouram of lord surya
mahasouram of lord surya

14. Citraṁ dēvānammudāgadanīkaṁ cakṣurmitrasya varuṇasyāgnē |

    āprā dyāvāpr̥thivī antarikṣaṁ sūrya ātma jagatastasthuṣaśca || 

15. Suryōdēvīmūṣasaṁ rōcamānaṁ marayō nayōṣāmabhyatipaścāt |

 yātranārō dēvāyantō yugāni vitanvatē pratibhadraya bhadraṁ || 

16. Bhadra aśvā haritasūryasya citrayētatva anumaddyāyasaḥ| namasyantō divā'ā puṣṭamastu pari ḍyāvapr̥thivi anti sadyaḥ || 17. Tatsuryasya dēvatvaṁ tanmahitvaṁ madhya kārtorvitataṁ san̄jabhāraḥ |

yathēdyuktaharitasadsatā dādrātri vāsasthānusē simāsmyē || 

18. Tanmitrasya varuṇasyābhicakṣē sūryō rūpaṁ kr̥ṇute dyurupēstē | anantaman'ya dr̥śyadasya pājaḥ kr̥ṣṇamān'ya dhāritasambhāranti || 19. Adhyādēva uditā sūryasya niranhasaḥ vipr̥tha niravadyat |

tannō mitrōvaruṇō māmahantā maditi sindhuhpr̥thivi utadyuḥ  ||