[go: nahoru, domu]

सामग्री पर जाएँ

मानुष्यक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यकम्, क्ली, (मनुष्याणां समूहः । मनुष्य + “गोत्रोक्षोष्ट्रोरभ्रेति ।” ४ । २ । ३९ । इति वुञ् ।) मनुष्यसमूहः । इत्यमरः । ३ । २ । ४३ । (मनुषस्येदं मानुष + यत् । स्वार्थे कन् । (मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते । ५ । ७७ । ८ । “सुमन्त्रितं सुनीतञ्च न्यायतश्चोपपादितम् । कृतं मानुष्यकं कर्म्म दैवेनापि विरुध्यते ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यक नपुं।

माणवानां_समूहः

समानार्थक:माणव्य,मानुष्यक

3।2।42।1।3

खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम्. ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक्.।

अवयव : मनुष्यः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यक¦ n. (-कं) A multitude of men. E. मनुष्य a man, and वुञ् aff. of multitude.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यक mfn. human S3Br. etc.

मानुष्यक n. human nature or condition Das3. ( loc. as far as lies in man's power Ka1d. )

मानुष्यक n. a multitude of men L.

"https://sa.wiktionary.org/w/index.php?title=मानुष्यक&oldid=347542" इत्यस्माद् प्रतिप्राप्तम्