[go: nahoru, domu]

सामग्री पर जाएँ

मुहूर्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मुहूर्तम् इत्यस्मात् पुनर्निर्दिष्टम्)

मुहूर्तः नाम भारतीयकालगणनस्य कश्चित् बिन्दुः । मुहूर्तकालः नाम अधुनिककालगणनस्य उप४८मिनिट्स् भवन्ति । लोके मुहूर्तः नामः कस्यचिदपि मङ्गलकार्यस्य समयः इत्येव प्रथितः । अमृतमुहूर्तः, ब्रह्मी मुहूर्तः च श्रेष्ठौ भवतः । ब्राह्मीमुहूर्तकालः सूर्योदयात् २५नडिभ्यः प्राक्तनः (घण्टाद्वयात् पूर्वः) कालः । अयं समयः योगसाधनां कर्तुं योग्यकालः ।

जातकगोलनिमित्तप्रश्नमुहूर्त्ताख्यगणितनामानि
अभिदधतीहषडङ्गानि आचार्या ज्योतिषे महाशास्त्रे। (प्रश्नमार्गः)

ज्योतिश्शास्त्रे षडङ्गानि सन्ति। तेषु एकम् अङ्गं भवति मुहूर्त्तम्। शुभकार्याणि कर्तुं कालस्य गुणदोषविचिन्तम् मुहूर्त्ताङ्गे प्रतिपादितं वर्तते।

सुखदुःखकरं कर्म शुभाशुभमुहूर्त्तजं।
जन्मान्तरेऽपि तत् कुर्यात् फलं तस्यान्वयोऽपि वा।।

वारः, नक्षत्रम्, तिथिः, करणं, नित्ययोगः, ग्रहः, राशिः इत्येते मुहूर्त्तनिर्णयोपाधयः भवन्ति।

मुहूर्त्ते नित्यदोषाः

[सम्पादयतु]
उल्कोर्वीचलनोपरागगुलिकाः षष्ठाष्टमान्त्योन्द्वसद्-
दृष्टारूढविमुक्तराशिसितदृक् सायाह्नसन्ध्यादयः।
गण्डान्धोष्णविषं स्थिरं च करणं रिक्ताष्टमी विष्टयो
लाटौकार्गलवैधृताहिशिरसस्सर्वत्र वर्ज्या अमी।। (मुहूर्त्तपदवी)

षड् दोषाः

[सम्पादयतु]
अंहस्पतिरधिमासः संसर्पो दृश्यताह्नि गुरुसितयोः।
मौढ्यं दृष्टिश्च मिथो वर्ज्या दिनमासकार्यतोऽन्यत्र।। (मुहूर्त्तपदवी)

कर्तृदोषाः -

अष्टाशीतितमांशकं परिहरेत् पूर्वं च जन्मांशतो, भं जन्माष्टममेतदिन्दुमसदच्छेशांस्तदंशानपि।
आद्ये प्रत्यरभे विपद्यपि वधे त्याज्योऽखिलोंऽशोऽसतामन्त्येऽन्त्याद्यतृतीयभाग इतरत्रर्क्षं च लग्नाष्टमम्।।(मुहूर्त्तपदवी)

मुहूर्तानां नामानि

क्र.सं. आधुनिकसमयः नामानि मुहूर्ताः
06ः00 - 06ः48 RUDRA रुद्रमुहूर्तः
06ः48 - 07ः36 AHI आहिमुहूर्तः
07ः36 - 08ः24 MITRA मित्रमुहूर्तः
08ः24 - 09ः12 PITRU पितृमुहूर्तः
09ः12 - 10ः00 VASU वसुमुहूर्तः
10ः00 - 10ः48 VARA वाराहमुहूर्तः
10ः48 - 11ः36 VISVADEVA विश्वेदेवामुहूर्तः
11ः36 - 12ः24 VIDHI विधिमुहूर्तः
12ः24 - 13ः12 SATAMUKHI सतमुखीमुहूर्तः
१० 13ः12 - 14ः00 PURUHUTA पुरुहूतमुहूर्तः
११ 14ः00 - 14ः48 VAHINI वाहिनीमुहूर्तः
१२ 14ः48 - 15ः36 NAKTANCARA नक्तनकरामुहूर्तः
१३ 15ः36 - 16ः24 VARUNA वरुणमुहूर्तः
१४ 16ः24 - 17ः12 ARYAMA अर्यमामुहूर्तः
१५ 17ः12 - 18ः00 BHAGA भगमुहूर्तः
१६ 18ः00 - 18ः48 GIRISHA गिरीशमुहूर्तः
१७ 18ः48 - 19ः36 AJAPAD अजपादमुहूर्तः
१९ 19ः36 - 20ः24 AHIRBUDHNYA अहिर्बुध्न्यमुहूर्तः
१९ 20ः24 - 21ः12 PUSA पुष्यमुहूर्तः
२० 21ः12 - 22ः00 ASWINI अश्विनीमुहूर्तः
२१ 22ः00 - 22ः48 YAMA यममुहूर्तः
२२ 22ः48 - 23ः36 AGNI अग्निमुहूर्तः
२३ 23ः36 - 24ः24 VIDHATR विधातृमुहूर्तः
२४ 24ः24 - 01ः12 KANDA कण्डमुहूर्तः
२५ 01ः12 - 02ः00 ADITI अदितिमुहूर्तः
२६ 02ः00 - 02ः48 JIVA/AMRITA जीव/अमृतमुहूर्तः
२७ 02ः48 - 03ः36 VISNU विष्णुमुहूर्तः
२८ 03ः36 - 04ः24 YUMIGADYUTI युमिगद्युतिमुहूर्तः
२९ 04ः24 - 05ः12 BRAHMA ब्राह्मीमुहूर्तः
३० 05ः12 - 06ः00 SAMUDRAM समुद्रमुहूर्तः

ब्राह्म-मुहूर्तः। ब्राह्ममुहूर्तस्य आयुर्वेदे परिभाषा एवम्।– १ रात्रेः चतुर्दशो मुहूर्तो ब्राह्मो मुहूर्तः। - अष्टाङ्गहृदयम् सूत्रस्थानम् 2.1 अरुणदत्तटीका २रात्रेरुपान्त्यो मुहूर्तो ब्राह्मः।- अष्टाङ्गहृदयम् सूत्रस्थानम् 2.1 हेमाद्रिटीका

लघ्वक्षरसमा मात्रा निमेषः परिकीर्तितः।ततः सूक्ष्मतरो कालो नोपलभ्यो भृगूत्तम॥ . . . द्वौ निमेषौ त्रुटिर्ज्ञेयः प्राणः पञ्चत्रुटिः स्मृतः।विनाडिका तु षट् प्राणाः, तत्षष्टिर्नाडिका स्मृता॥ अहोरात्रं तु तत्षष्ट्या नित्यमेतत् प्रकीर्तितम्।त्रिंशन्मुहूर्ताश्च तथा अहोरात्रे प्रकीर्तिताः। यदा मेषं सहस्रांशुस्तुलां चैव प्रपद्यते।समरात्रिदिवः कालो मुहूर्तश्च तदा समः॥-( विष्णुधर्मोत्तरपुराणम्)

त्रिंशन्मुहूर्ताश्च तथा अहोरात्रे प्रकीर्तिताः। 24 घण्टाः (अहोरात्रः) /30 मुहूर्ताः = 48 मिनिट् ।  1 मुहूर्तः नाम 48 मिनिट् । सूर्योदयात्पूर्वं 48 मिनिट् = रात्रेः अन्त्यः मुहूर्तः। अन्त्यमुहूर्ताद् अपि पूर्वं 48 मिनिट् = सूर्योदयात् पूर्वं 96 मिनिट् = रात्रेः उपान्त्यः मुहूर्तः = ब्राह्ममुहूर्तः।


"https://sa.wikipedia.org/w/index.php?title=मुहूर्तः&oldid=314483" इत्यस्माद् प्रतिप्राप्तम्